Original

देवदेवेन संगम्य विष्णुना प्रभविष्णुना ।ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ ९ ॥

Segmented

देवदेवेन संगम्य विष्णुना प्रभविष्णुना ऊचुः च एनम् समुद्विग्ना वाक्यम् वाक्य-विशारदाः

Analysis

Word Lemma Parse
देवदेवेन देवदेव pos=n,g=m,c=3,n=s
संगम्य संगम् pos=vi
विष्णुना विष्णु pos=n,g=m,c=3,n=s
प्रभविष्णुना प्रभविष्णु pos=a,g=m,c=3,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समुद्विग्ना समुद्विज् pos=va,g=m,c=1,n=p,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p