Original

तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः ।मन्त्रयामासुरेकाग्राः शक्रार्थं राजसत्तम ॥ ८ ॥

Segmented

तस्याः संश्रुत्य च वचो देवाः स अग्नि-पुरोगमाः मन्त्रयामासुः एकाग्राः शक्र-अर्थम् राज-सत्तम

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
संश्रुत्य संश्रु pos=vi
pos=i
वचो वचस् pos=n,g=n,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
मन्त्रयामासुः मन्त्रय् pos=v,p=3,n=p,l=lit
एकाग्राः एकाग्र pos=a,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s