Original

शल्य उवाच ।नहुषेण विसृष्टा च निश्चक्राम ततः शुभा ।बृहस्पतिनिकेतं सा जगाम च तपस्विनी ॥ ७ ॥

Segmented

शल्य उवाच नहुषेण विसृष्टा च निश्चक्राम ततः शुभा बृहस्पति-निकेतम् सा जगाम च तपस्विनी

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषेण नहुष pos=n,g=m,c=3,n=s
विसृष्टा विसृज् pos=va,g=f,c=1,n=s,f=part
pos=i
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शुभा शुभ pos=a,g=f,c=1,n=s
बृहस्पति बृहस्पति pos=n,comp=y
निकेतम् निकेत pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s