Original

नहुष उवाच ।एवं भवतु सुश्रोणि यथा मामभिभाषसे ।ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ॥ ६ ॥

Segmented

नहुष उवाच एवम् भवतु सु श्रोणि यथा माम् अभिभाषसे ज्ञात्वा च आगमनम् कार्यम् सत्यम् एतद् अनुस्मरेः

Analysis

Word Lemma Parse
नहुष नहुष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
सु सु pos=i
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
अभिभाषसे अभिभाष् pos=v,p=2,n=s,l=lat
ज्ञात्वा ज्ञा pos=vi
pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अनुस्मरेः अनुस्मृ pos=v,p=2,n=s,l=vidhilin