Original

तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो ।ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते ।एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ॥ ५ ॥

Segmented

तत्त्वम् एतत् तु विज्ञाय यदि न ज्ञायते प्रभो ततो ऽहम् त्वाम् उपस्थास्ये सत्यम् एतद् ब्रवीमि ते एवम् उक्तः स इन्द्राण्या नहुषः प्रीतिमान् अभूत्

Analysis

Word Lemma Parse
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
यदि यदि pos=i
pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
प्रभो प्रभु pos=n,g=m,c=8,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपस्थास्ये उपस्था pos=v,p=1,n=s,l=lrt
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
इन्द्राण्या इन्द्राणी pos=n,g=f,c=3,n=s
नहुषः नहुष pos=n,g=m,c=1,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun