Original

कालमिच्छाम्यहं लब्धुं किंचित्त्वत्तः सुरेश्वर ।न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः ॥ ४ ॥

Segmented

कालम् इच्छामि अहम् लब्धुम् किंचित् त्वत्तः सुर-ईश्वर न हि विज्ञायते शक्रः प्राप्तः किम् वा क्व वा गतः

Analysis

Word Lemma Parse
कालम् काल pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
लब्धुम् लभ् pos=vi
किंचित् कश्चित् pos=n,g=n,c=2,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
सुर सुर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
विज्ञायते विज्ञा pos=v,p=3,n=s,l=lat
शक्रः शक्र pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
क्व क्व pos=i
वा वा pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part