Original

नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम् ।देवराजमथोवाच नहुषं घोरदर्शनम् ॥ ३ ॥

Segmented

नमस्य सा तु ब्रह्माणम् कृत्वा शिरसि च अञ्जलिम् देव-राजम् अथ उवाच नहुषम् घोर-दर्शनम्

Analysis

Word Lemma Parse
नमस्य नमस्य् pos=vi
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
शिरसि शिरस् pos=n,g=n,c=7,n=s
pos=i
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
नहुषम् नहुष pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s