Original

यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे ।इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम् ॥ २५ ॥

Segmented

यत्र आस्ते देवराजो ऽसौ तम् देशम् दर्शयस्व मे इति आह उपश्रुतिम् देवी सत्यम् सत्येन दृश्यताम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
देवराजो देवराज pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
दर्शयस्व दर्शय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
उपश्रुतिम् उपश्रुति pos=n,g=f,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
दृश्यताम् दृश् pos=v,p=3,n=s,l=lot