Original

प्रयता च निशां देवीमुपातिष्ठत तत्र सा ।पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् ॥ २४ ॥

Segmented

प्रयता च निशाम् देवीम् उपातिष्ठत तत्र सा पतिव्रता-त्वात् सत्येन सा उपश्रुतिम् अथ अकरोत्

Analysis

Word Lemma Parse
प्रयता प्रयम् pos=va,g=f,c=1,n=s,f=part
pos=i
निशाम् निशा pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
उपातिष्ठत उपस्था pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
पतिव्रता पतिव्रता pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
उपश्रुतिम् उपश्रुति pos=n,g=f,c=2,n=s
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan