Original

पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे ।देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ॥ २३ ॥

Segmented

पुण्याम् च इमाम् अहम् दिव्याम् प्रवृत्ताम् उत्तरायणे देवीम् रात्रिम् नमस्यामि सिध्यताम् मे मनोरथः

Analysis

Word Lemma Parse
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
प्रवृत्ताम् प्रवृत् pos=va,g=f,c=2,n=s,f=part
उत्तरायणे उत्तरायण pos=n,g=n,c=7,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
सिध्यताम् सिध् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
मनोरथः मनोरथ pos=n,g=m,c=1,n=s