Original

यदि दत्तं यदि हुतं गुरवस्तोषिता यदि ।एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि ॥ २२ ॥

Segmented

यदि दत्तम् यदि हुतम् गुरवः तोषिताः यदि एक-भर्तृ-त्वम् एव अस्तु सत्यम् यदि अस्ति वा मयि

Analysis

Word Lemma Parse
यदि यदि pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
हुतम् हु pos=va,g=n,c=1,n=s,f=part
गुरवः गुरु pos=n,g=m,c=1,n=p
तोषिताः तोषय् pos=va,g=m,c=1,n=p,f=part
यदि यदि pos=i
एक एक pos=n,comp=y
भर्तृ भर्तृ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
सत्यम् सत्य pos=n,g=n,c=1,n=s
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
वा वा pos=i
मयि मद् pos=n,g=,c=7,n=s