Original

प्रनष्टे तु ततः शक्रे शची शोकसमन्विता ।हा शक्रेति तदा देवी विललाप सुदुःखिता ॥ २१ ॥

Segmented

प्रनष्टे तु ततः शक्रे शची शोक-समन्विता हा शक्र इति तदा देवी विललाप सु दुःखिता

Analysis

Word Lemma Parse
प्रनष्टे प्रणश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
ततः ततस् pos=i
शक्रे शक्र pos=n,g=m,c=7,n=s
शची शची pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s
हा हा pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
इति इति pos=i
तदा तदा pos=i
देवी देवी pos=n,g=f,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s