Original

ततः शचीपतिर्वीरः पुनरेव व्यनश्यत ।अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ॥ २० ॥

Segmented

ततः शचीपतिः वीरः पुनः एव व्यनश्यत अदृश्यः सर्व-भूतानाम् काल-आकाङ्क्षी चचार ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
व्यनश्यत विनश् pos=v,p=3,n=s,l=lan
अदृश्यः दृश् pos=v,p=2,n=s,l=lan
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
काल काल pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
pos=i