Original

अकम्प्यं नहुषं स्थानाद्दृष्ट्वा च बलसूदनः ।तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम् ॥ १९ ॥

Segmented

अकम्प्यम् नहुषम् स्थानाद् दृष्ट्वा च बलसूदनः तेजः-घ्नम् सर्व-भूतानाम् वर-दानात् च दुःसहम्

Analysis

Word Lemma Parse
अकम्प्यम् अकम्प्य pos=a,g=m,c=2,n=s
नहुषम् नहुष pos=n,g=m,c=2,n=s
स्थानाद् स्थान pos=n,g=n,c=5,n=s
दृष्ट्वा दृश् pos=vi
pos=i
बलसूदनः बलसूदन pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
pos=i
दुःसहम् दुःसह pos=a,g=m,c=2,n=s