Original

संविभज्य च भूतेषु विसृज्य च सुरेश्वरः ।विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान् ॥ १८ ॥

Segmented

संविभज्य च भूतेषु विसृज्य च सुरेश्वरः विज्वरः पूत-पाप्मा च वासवो ऽभवद् आत्मवान्

Analysis

Word Lemma Parse
संविभज्य संविभज् pos=vi
pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
विसृज्य विसृज् pos=vi
pos=i
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
विज्वरः विज्वर pos=a,g=m,c=1,n=s
पूत पू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
pos=i
वासवो वासव pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s