Original

विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च ।पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ॥ १७ ॥

Segmented

विभज्य ब्रह्महत्याम् तु वृक्षेषु च नदीषु च पर्वतेषु पृथिव्याम् च स्त्रीषु च एव युधिष्ठिर

Analysis

Word Lemma Parse
विभज्य विभज् pos=vi
ब्रह्महत्याम् ब्रह्महत्या pos=n,g=f,c=2,n=s
तु तु pos=i
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
pos=i
नदीषु नदी pos=n,g=f,c=7,n=p
pos=i
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s