Original

तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।ववृते पावनार्थं वै ब्रह्महत्यापहो नृप ॥ १६ ॥

Segmented

तत्र अश्वमेधः सु महान् महेन्द्रस्य महात्मनः ववृते पावन-अर्थम् वै ब्रह्महत्या-अपहः नृप

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अश्वमेधः अश्वमेध pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
महेन्द्रस्य महेन्द्र pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ववृते वृत् pos=v,p=3,n=s,l=lit
पावन पावन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
ब्रह्महत्या ब्रह्महत्या pos=n,comp=y
अपहः अपह pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s