Original

श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम् ।ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः ॥ १५ ॥

Segmented

श्रुत्वा विष्णोः शुभाम् सत्याम् ताम् वाणीम् अमृत-उपमाम् ततः सर्वे सुर-गणाः स उपाध्यायाः सह ऋषिभिः यत्र शक्रो भय-उद्विग्नः तम् देशम् उपचक्रमुः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
विष्णोः विष्णु pos=n,g=m,c=6,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
सत्याम् सत्य pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
अमृत अमृत pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
उपाध्यायाः उपाध्याय pos=n,g=m,c=1,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
यत्र यत्र pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपचक्रमुः उपक्रम् pos=v,p=3,n=p,l=lit