Original

स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः ।कंचित्कालमिमं देवा मर्षयध्वमतन्द्रिताः ॥ १४ ॥

Segmented

स्व-कर्मभिः च नहुषो नाशम् यास्यति दुर्मतिः कंचित् कालम् इमम् देवा मर्षयध्वम् अतन्द्रिताः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
pos=i
नहुषो नहुष pos=n,g=m,c=1,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=8,n=p
मर्षयध्वम् मर्षय् pos=v,p=2,n=p,l=lot
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p