Original

तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ १२ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा देवानाम् विष्णुः अब्रवीत् माम् एव यजताम् शक्रः पावयिष्यामि वज्रिणम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
देवानाम् देव pos=n,g=m,c=6,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
यजताम् यज् pos=v,p=3,n=s,l=lot
शक्रः शक्र pos=n,g=m,c=1,n=s
पावयिष्यामि पावय् pos=v,p=1,n=s,l=lrt
वज्रिणम् वज्रिन् pos=n,g=m,c=2,n=s