Original

ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः ।गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः ।रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १० ॥

Segmented

ब्रह्महत्या-अभिभूतः वै शक्रः सुर-गण-ईश्वरः गतिः च नः त्वम् देवेश पूर्वजो जगतः प्रभुः रक्षा-अर्थम् सर्व-भूतानाम् विष्णु-त्वम् उपजग्मिवान्

Analysis

Word Lemma Parse
ब्रह्महत्या ब्रह्महत्या pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
देवेश देवेश pos=n,g=m,c=8,n=s
पूर्वजो पूर्वज pos=n,g=m,c=1,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
विष्णु विष्णु pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part