Original

अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः ।शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ॥ ९ ॥

Segmented

अग्रे बभूवुः कृष्णस्य समुद्यम्-महा-आयुधाः शङ्ख-चक्र-गदा-शक्ति-शार्ङ्ग-लाङ्गल-नन्दकाः

Analysis

Word Lemma Parse
अग्रे अग्र pos=n,g=n,c=7,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
समुद्यम् समुद्यम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
शार्ङ्ग शार्ङ्ग pos=n,comp=y
लाङ्गल लाङ्गल pos=n,comp=y
नन्दकाः नन्दक pos=n,g=m,c=1,n=p