Original

प्रादुरास्तां तथा दोर्भ्यां संकर्षणधनंजयौ ।दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥ ७ ॥

Segmented

प्रादुरास्ताम् तथा दोर्भ्याम् संकर्षण-धनंजयौ दक्षिणे अथ अर्जुनः धन्वी हली रामः च सव्यतः

Analysis

Word Lemma Parse
प्रादुरास्ताम् प्रादुरस् pos=v,p=3,n=d,l=lan
तथा तथा pos=i
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
संकर्षण संकर्षण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
अथ अथ pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
हली हलिन् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
pos=i
सव्यतः सव्य pos=a,g=m,c=5,n=s