Original

आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि ।मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ।बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् ॥ ६ ॥

Segmented

आदित्यासः च एव साध्याः च वसवो अथ अश्विनौ अपि मरुतः च सह इन्द्रेण विश्वेदेवाः तथा एव च बभूवुः च एव रूपाणि यक्ष-गन्धर्व-रक्षसाम्

Analysis

Word Lemma Parse
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
वसवो वसु pos=n,g=m,c=1,n=p
अथ अथ pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
अपि अपि pos=i
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
रूपाणि रूप pos=n,g=n,c=1,n=p
यक्ष यक्ष pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p