Original

तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् ।लोकपाला भुजेष्वासन्नग्निरास्यादजायत ॥ ५ ॥

Segmented

तस्य ब्रह्मा ललाट-स्थः रुद्रो वक्षसि च अभवत् लोकपाला भुजेषु आसन् अग्निः आस्याद् अजायत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ललाट ललाट pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
लोकपाला लोकपाल pos=n,g=m,c=1,n=p
भुजेषु भुज pos=n,g=m,c=7,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
अग्निः अग्नि pos=n,g=m,c=1,n=s
आस्याद् आस्य pos=n,g=n,c=5,n=s
अजायत जन् pos=v,p=3,n=s,l=lan