Original

ततो रथेन शुभ्रेण महता किङ्किणीकिना ।कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् ॥ ३४ ॥

Segmented

ततो रथेन शुभ्रेण महता किङ्किणीकिना कुरूणाम् पश्यताम् प्रायात् पृथाम् द्रष्टुम् पितृष्वसाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
शुभ्रेण शुभ्र pos=a,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
किङ्किणीकिना किङ्किणीकिन् pos=a,g=m,c=3,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पृथाम् पृथा pos=n,g=f,c=2,n=s
द्रष्टुम् दृश् pos=vi
पितृष्वसाम् पितृष्वसृ pos=n,g=f,c=2,n=s