Original

भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः ।अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥ ३३ ॥

Segmented

भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रो ऽथ बाह्लिकः अश्वत्थामा विकर्णः च युयुत्सुः च महा-रथः

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s