Original

आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् ।अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥ ३२ ॥

Segmented

आमन्त्र्य प्रस्थितम् शौरिम् रथ-स्थम् पुरुष-ऋषभम् अनुजग्मुः महा-इष्वासाः प्रवीरा भरत-ऋषभाः

Analysis

Word Lemma Parse
आमन्त्र्य आमन्त्रय् pos=vi
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
शौरिम् शौरि pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
प्रवीरा प्रवीर pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p