Original

प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि ।यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः ॥ ३० ॥

Segmented

प्रत्यक्षम् एतद् भवताम् यद् वृत्तम् कुरु-संसदि यथा च अशिष्ट-वत् मन्दः रोषाद् असकृद् उत्थितः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
यथा यथा pos=i
pos=i
अशिष्ट अशिष्ट pos=a,comp=y
वत् वत् pos=i
मन्दः मन्द pos=a,g=m,c=1,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
असकृद् असकृत् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part