Original

इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः ।इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥ ३ ॥

Segmented

इह एव पाण्डवाः सर्वे तथा एव अन्धक-वृष्णयः इह आदित्यासः च रुद्राः च वसवः च महा-ऋषिभिः

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्धक अन्धक pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
इह इह pos=i
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
pos=i
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p