Original

ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम् ।द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥ २९ ॥

Segmented

ततो अब्रवीत् महा-बाहुः धृतराष्ट्रम् जनेश्वरम् द्रोणम् पितामहम् भीष्मम् क्षत्तारम् बाह्लिकम् कृपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s