Original

जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः ।शमे प्रयतमानं मां सर्वयत्नेन माधव ॥ २८ ॥

Segmented

जानन्ति कुरवः सर्वे राजानः च एव पार्थिवाः शमे प्रयतमानम् माम् सर्व-यत्नेन माधव

Analysis

Word Lemma Parse
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
शमे शम pos=n,g=m,c=7,n=s
प्रयतमानम् प्रयत् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
सर्व सर्व pos=n,comp=y
यत्नेन यत्न pos=n,g=m,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s