Original

न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव ।ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः ॥ २७ ॥

Segmented

न मे पापो अस्ति अभिप्रायः पाण्डवान् प्रति केशव ज्ञातम् एव हि ते वाक्यम् यत् मया उक्तवान् सुयोधनः

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
पापो पाप pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अभिप्रायः अभिप्राय pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
केशव केशव pos=n,g=m,c=8,n=s
ज्ञातम् ज्ञा pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s