Original

कुरूणां शममिच्छन्तं यतमानं च केशव ।विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ॥ २६ ॥

Segmented

कुरूणाम् शमम् इच्छन्तम् यतमानम् च केशव विदित्वा एताम् अवस्थाम् मे न अतिशङ्क् अर्हसि

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
शमम् शम pos=n,g=m,c=2,n=s
इच्छन्तम् इष् pos=va,g=m,c=2,n=s,f=part
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
pos=i
केशव केशव pos=n,g=m,c=8,n=s
विदित्वा विद् pos=vi
एताम् एतद् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
अतिशङ्क् अतिशङ्क् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat