Original

यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन ।प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन ॥ २५ ॥

Segmented

यावद् बलम् मे पुत्रेषु पश्यसि एतत् जनार्दन प्रत्यक्षम् ते न ते किंचित् परोक्षम् शत्रु-कर्शनैः

Analysis

Word Lemma Parse
यावद् यावत् pos=i
बलम् बल pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
पश्यसि पश् pos=v,p=2,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
परोक्षम् परोक्ष pos=a,g=n,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s