Original

उपस्थितरथं शौरिं प्रयास्यन्तमरिंदमम् ।धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥ २४ ॥

Segmented

उपस्थित-रथम् शौरिम् प्रयास्यन्तम् अरिंदमम् धृतराष्ट्रो महा-राजः पुनः एव अभ्यभाषत

Analysis

Word Lemma Parse
उपस्थित उपस्था pos=va,comp=y,f=part
रथम् रथ pos=n,g=m,c=2,n=s
शौरिम् शौरि pos=n,g=m,c=2,n=s
प्रयास्यन्तम् प्रया pos=va,g=m,c=2,n=s,f=part
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan