Original

सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना ।सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥ २२ ॥

Segmented

सु उपस्करेन शुभ्रेण वैयाघ्रेण वरूथिना सैन्य-सुग्रीव-युक्तेन प्रत्यदृश्यत दारुकः

Analysis

Word Lemma Parse
सु सु pos=i
उपस्करेन उपस्कर pos=n,g=m,c=3,n=s
शुभ्रेण शुभ्र pos=a,g=m,c=3,n=s
वैयाघ्रेण वैयाघ्र pos=a,g=m,c=3,n=s
वरूथिना वरूथिन् pos=a,g=m,c=3,n=s
सैन्य सैन्य pos=n,comp=y
सुग्रीव सुग्रीव pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
दारुकः दारुक pos=n,g=m,c=1,n=s