Original

ततो रथेन शुभ्रेण महता किङ्किणीकिना ।हेमजालविचित्रेण लघुना मेघनादिना ॥ २१ ॥

Segmented

ततो रथेन शुभ्रेण महता किङ्किणीकिना हेम-जाल-विचित्रेन लघुना मेघ-नादिना

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
शुभ्रेण शुभ्र pos=a,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
किङ्किणीकिना किङ्किणीकिन् pos=a,g=m,c=3,n=s
हेम हेमन् pos=n,comp=y
जाल जाल pos=n,comp=y
विचित्रेन विचित्र pos=a,g=m,c=3,n=s
लघुना लघु pos=a,g=m,c=3,n=s
मेघ मेघ pos=n,comp=y
नादिना नादिन् pos=a,g=m,c=3,n=s