Original

अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् ।निश्चक्राम ततः शौरिः सधूम इव पावकः ॥ २० ॥

Segmented

अचिन्तयन्न् अमेय-आत्मा सर्वम् तद् राज-मण्डलम् निश्चक्राम ततः शौरिः स धूमः इव पावकः

Analysis

Word Lemma Parse
अचिन्तयन्न् अचिन्तयत् pos=a,g=m,c=1,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शौरिः शौरि pos=n,g=m,c=1,n=s
pos=i
धूमः धूम pos=n,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s