Original

तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः ।अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् ॥ १९ ॥

Segmented

तम् प्रस्थितम् अभिप्रेक्ष्य कौरवाः सह राजभिः अनुजग्मुः नर-व्याघ्रम् देवा इव शतक्रतुम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
कौरवाः कौरव pos=n,g=m,c=1,n=p
सह सह pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
इव इव pos=i
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s