Original

ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः ।तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा ॥ १८ ॥

Segmented

ऋषयो ऽन्तर्हिता जग्मुः ततस् ते नारद-आदयः तस्मिन् कोलाहले वृत्ते तद् अद्भुतम् अभूत् तदा

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽन्तर्हिता अन्तर्धा pos=va,g=m,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
नारद नारद pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
कोलाहले कोलाहल pos=n,g=m,c=7,n=s
वृत्ते वृत् pos=va,g=m,c=7,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i