Original

ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च ।ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥ १७ ॥

Segmented

ततः सात्यकिम् आदाय पाणौ हार्दिक्यम् एव च ऋषिभिः तैः अनुज्ञातो निर्ययौ मधुसूदनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
पाणौ पाणि pos=n,g=m,c=7,n=s
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s