Original

ततः स पुरुषव्याघ्रः संजहार वपुः स्वकम् ।तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः ॥ १६ ॥

Segmented

ततः स पुरुष-व्याघ्रः संजहार वपुः स्वकम् ताम् दिव्याम् अद्भुताम् चित्राम् ऋद्धिमत्-ताम् अरिंदमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
संजहार संहृ pos=v,p=3,n=s,l=lit
वपुः वपुस् pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
अद्भुताम् अद्भुत pos=a,g=f,c=2,n=s
चित्राम् चित्र pos=a,g=f,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s