Original

चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे ।विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥ १५ ॥

Segmented

चचाल च मही कृत्स्ना सागरः च अपि चुक्षुभे विस्मयम् परमम् जग्मुः पार्थिवा भरत-ऋषभ

Analysis

Word Lemma Parse
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
मही मही pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
सागरः सागर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s