Original

तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले ।देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥ १४ ॥

Segmented

तद् दृष्ट्वा महद् आश्चर्यम् माधवस्य सभ-तले देव-दुन्दुभयः नेदुः पुष्प-वर्षम् पपात च

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
माधवस्य माधव pos=n,g=m,c=6,n=s
सभ सभा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
पुष्प पुष्प pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i