Original

ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् ।संजयं च महाभागमृषींश्चैव तपोधनान् ।प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ॥ १३ ॥

Segmented

ऋते द्रोणम् च भीष्मम् च विदुरम् च महामतिम् संजयम् च महाभागम् ऋषीन् च एव तपोधनान् प्रादात् तेषाम् स भगवान् दिव्यम् चक्षुः जनार्दनः

Analysis

Word Lemma Parse
ऋते ऋते pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
महामतिम् महामति pos=a,g=m,c=2,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
pos=i
महाभागम् महाभाग pos=a,g=m,c=2,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तपोधनान् तपोधन pos=a,g=m,c=2,n=p
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s