Original

तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः ।न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ॥ १२ ॥

Segmented

तम् दृष्ट्वा घोरम् आत्मानम् केशवस्य महात्मनः न्यमीलयन्त नेत्राणि राजानः त्रस्-चेतसः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
घोरम् घोर pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
न्यमीलयन्त निमीलय् pos=v,p=3,n=p,l=lan
नेत्राणि नेत्र pos=n,g=n,c=2,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
त्रस् त्रस् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p