Original

नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः ।प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ।रोमकूपेषु च तथा सूर्यस्येव मरीचयः ॥ ११ ॥

Segmented

नेत्राभ्याम् नस्तात् च एव श्रोत्राभ्याम् च समन्ततः प्रादुरासन् महा-रौद्रीः स धूम पावक-अर्चिषः रोमकूपेषु च तथा सूर्यस्य इव मरीचयः

Analysis

Word Lemma Parse
नेत्राभ्याम् नेत्र pos=n,g=n,c=5,n=d
नस्तात् नस्त pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
श्रोत्राभ्याम् श्रोत्र pos=n,g=n,c=5,n=d
pos=i
समन्ततः समन्ततः pos=i
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रौद्रीः रौद्र pos=a,g=f,c=1,n=p
pos=i
धूम धूम pos=n,g=f,c=1,n=p
पावक पावक pos=n,comp=y
अर्चिषः अर्चिस् pos=n,g=f,c=1,n=p
रोमकूपेषु रोमकूप pos=n,g=m,c=7,n=p
pos=i
तथा तथा pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
इव इव pos=i
मरीचयः मरीचि pos=n,g=m,c=1,n=p