Original

अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च ।नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥ १० ॥

Segmented

अदृश्यन्त उद्यतानि एव सर्व-प्रहरणानि च नाना बाहुषु कृष्णस्य दीप्यमानानि सर्वशः

Analysis

Word Lemma Parse
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
उद्यतानि उद्यम् pos=va,g=n,c=1,n=p,f=part
एव एव pos=i
सर्व सर्व pos=n,comp=y
प्रहरणानि प्रहरण pos=n,g=n,c=1,n=p
pos=i
नाना नाना pos=i
बाहुषु बाहु pos=n,g=m,c=7,n=p
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
दीप्यमानानि दीप् pos=va,g=n,c=1,n=p,f=part
सर्वशः सर्वशस् pos=i