Original

वैशंपायन उवाच ।विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा ।दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥ १ ॥

Segmented

वैशंपायन उवाच विदुरेण एवम् उक्ते तु केशवः शत्रु-पूग-हा दुर्योधनम् धार्तराष्ट्रम् अभ्यभाषत वीर्यवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदुरेण विदुर pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
केशवः केशव pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
पूग पूग pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s